B 27-16 Yuddhajayārṇava
Manuscript culture infobox
Filmed in: B 27/16
Title: Yuddhajayārṇava
Dimensions: 28 x 4 cm x 29 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/72
Remarks: A 1267/10
Reel No. B 27/16
Inventory No. 83527
Title Yuddhajayārṇava
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 28.0 x 4.0 cm
Binding Hole(s) 1, in the center-left
Folios 31
Lines per Folio 5-6
Foliation letter in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/72
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo mahābhairavāya ||
brāhmī pronmattarūpā (bahu)vividharavā raudracittātiraudrī |
kaumārī kartukāmā pibati madhumadaṃ vaiṣṇavī gāyamānā ||
vārāhī vādayantī paṭutarapṭahanṛtyamānā tathaindrī |
cāmuṇḍā cāpi lakṣmī haragaṇamahitā mātaro vaḥ punantu ||
devy uvāca ||
śrotum icchāmy ahan deva mahātantrasya ni(rṇa)yaṃ |
yuddhajayārṇṇavan nāma kim atra parigīyate ||
kathyate nirjjitā devair ddānavā baladarppitāḥ |
tatropāya(!) mahādeva kathyatāṃ śaśiśekhara ||
udayañ caiva sūtrāṇāṃ svarāṇāñ ca graheṣu ca |
nakṣatrāṇāñ ca deveśa tithīnāñ ca yathākramam || (fol. 1v1–4)
«End»
praṇavadvayamadhyasthaṃ gluṃkāreṇa tu veṣṭitam |
kṛtvā tu pārthivañ cakraṃ dvibhūtaṃ vajralā(!)cchitaṃ ||
vedādirodhitaṃ kṛtvā lavījaiko(!)na lā(!)cchitam |
likhita(!) pītadravyais tu stambhāve glṛ?payā likhet ||
ya stambhayet sarvam evaṃ hi mama satyena pārvati ||
yakāramadhyagaṃ nāma pkārāsanasaṃsthita(!) | ṣaṭkoṇe maṇḍale devi yakārapariveṣṭite |
dhvajāgre cālikhen mantrī ghoṣara(jju)samanvitam || (fol. 32r4–7)
«Colophon»
Microfilm Details
Reel No. B 27/16
Date of Filming 02-10-1970
Exposures33
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 23-01-2014
Bibliography