B 27-16 Yuddhajayārṇava

Manuscript culture infobox

Filmed in: B 27/16
Title: Yuddhajayārṇava
Dimensions: 28 x 4 cm x 29 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/72
Remarks: A 1267/10


Reel No. B 27/16

Inventory No. 83527

Title Yuddhajayārṇava

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 28.0 x 4.0 cm

Binding Hole(s) 1, in the center-left

Folios 31

Lines per Folio 5-6

Foliation letter in the middle of the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/72

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo mahābhairavāya ||

brāhmī pronmattarūpā (bahu)vividharavā raudracittātiraudrī |

kaumārī kartukāmā pibati madhumadaṃ vaiṣṇavī gāyamānā ||

vārāhī vādayantī paṭutarapṭahanṛtyamānā tathaindrī |

cāmuṇḍā cāpi lakṣmī haragaṇamahitā mātaro vaḥ punantu ||

devy uvāca ||

śrotum icchāmy ahan deva mahātantrasya ni(rṇa)yaṃ |

yuddhajayārṇṇavan nāma kim atra parigīyate ||

kathyate nirjjitā devair ddānavā baladarppitāḥ |

tatropāya(!) mahādeva kathyatāṃ śaśiśekhara ||

udayañ caiva sūtrāṇāṃ svarāṇāñ ca graheṣu ca |

nakṣatrāṇāñ ca deveśa tithīnāñ ca yathākramam || (fol. 1v1–4)


«End»

praṇavadvayamadhyasthaṃ gluṃkāreṇa tu veṣṭitam |

kṛtvā tu pārthivañ cakraṃ dvibhūtaṃ vajralā(!)cchitaṃ ||

vedādirodhitaṃ kṛtvā lavījaiko(!)na lā(!)cchitam |

likhita(!) pītadravyais tu stambhāve glṛ?payā likhet ||

ya stambhayet sarvam evaṃ hi mama satyena pārvati ||

yakāramadhyagaṃ nāma pkārāsanasaṃsthita(!) | ṣaṭkoṇe maṇḍale devi yakārapariveṣṭite |

dhvajāgre cālikhen mantrī ghoṣara(jju)samanvitam || (fol. 32r4–7)


«Colophon»

Microfilm Details

Reel No. B 27/16

Date of Filming 02-10-1970

Exposures33

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 23-01-2014

Bibliography